Original

तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् ।आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ॥ ६१ ॥

Segmented

तत्र आधाय शरम् तीक्ष्णम् भार-घ्नम् विमलम् दृढम् आकर्णपूर्णम् आचार्यो बलवान् अभ्यवासृजत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आधाय आधा pos=vi
शरम् शर pos=n,g=m,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=m,c=2,n=s
भार भार pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
विमलम् विमल pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
आकर्णपूर्णम् आकर्णपूर्ण pos=a,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अभ्यवासृजत् अभ्यवसृज् pos=v,p=3,n=s,l=lan