Original

स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ।अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ॥ ६० ॥

Segmented

स संरब्धतरो भूत्वा द्रोणः क्षत्रिय-मर्दनः अन्यत् कार्मुकम् आदाय भास्वरम् वेगवत्तरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संरब्धतरो संरब्धतर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s