Original

यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः ।मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥ ५८ ॥

Segmented

यथाबलम् यथोत्साहम् यथासत्त्वम् महा-द्युतिः मोहयन् सर्व-भूतानि द्रोणो हन्ति बलानि नः

Analysis

Word Lemma Parse
यथाबलम् यथाबलम् pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
यथासत्त्वम् यथासत्त्वम् pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
बलानि बल pos=n,g=n,c=2,n=p
नः मद् pos=n,g=,c=6,n=p