Original

द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः ।बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥ ५७ ॥

Segmented

द्रोण-अस्त्रम् अग्नि-संस्पर्शम् प्रविष्टाः क्षत्रिय-ऋषभाः बहवो दुस्तरम् घोरम् यत्र अदह्यन्त भारत

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अग्नि अग्नि pos=n,comp=y
संस्पर्शम् संस्पर्श pos=n,g=n,c=2,n=s
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
अदह्यन्त दह् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s