Original

धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः ।तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥ ५६ ॥

Segmented

धर्मो युद्धम् क्षत्रियस्य ब्राह्मणस्य परम् तपः तपस्वी कृत-विद्यः च प्रेक्षितेन अपि निर्दहेत्

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
प्रेक्षितेन प्रेक्षित pos=n,g=n,c=3,n=s
अपि अपि pos=i
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin