Original

प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति ।दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥ ५४ ॥

Segmented

प्राक्रोशन् भीमसेनम् ते धृष्टद्युम्न-रथम् प्रति दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष

Analysis

Word Lemma Parse
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
दृष्ट्वा दृश् pos=vi
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
तथारूपाणि तथारूप pos=a,g=n,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s