Original

तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत ।पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥ ५३ ॥

Segmented

तेषु प्रक्षीयमाणेषु चेदि-मुख्येषु भारत पाञ्चालाः समकम्पन्त द्रोण-सायक-पीडिताः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
प्रक्षीयमाणेषु प्रक्षि pos=va,g=m,c=7,n=p,f=part
चेदि चेदि pos=n,comp=y
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
द्रोण द्रोण pos=n,comp=y
सायक सायक pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part