Original

यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः ।यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥ ५२ ॥

Segmented

यतमानान् तु तान् वीरान् भारद्वाजः शिलीमुखैः यमाय प्रेषयामास चेदि-मुख्यान् विशेषतः

Analysis

Word Lemma Parse
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
यमाय यम pos=n,g=m,c=4,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
चेदि चेदि pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
विशेषतः विशेषतः pos=i