Original

हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ।यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ।निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ॥ ५१ ॥

Segmented

हत द्रोणम् हत द्रोणम् इति ते द्रोणम् अभ्ययुः यतन्तः पुरुष-व्याघ्राः सर्व-शक्त्या महा-द्युतिम् निनीषन्तो रणे द्रोणम् यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
हत हन् pos=v,p=2,n=p,l=lot
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
हत हन् pos=v,p=2,n=p,l=lot
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
यतन्तः यत् pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
निनीषन्तो निनीष् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i