Original

तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ॥ ५ ॥

Segmented

तम् अभ्ययाद् बृहत्क्षत्रः केकयानाम् महा-रथः भ्रातॄणाम् वीर-पञ्चानाम् ज्येष्ठः समर-कर्कशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
बृहत्क्षत्रः बृहत्क्षत्र pos=n,g=m,c=1,n=s
केकयानाम् केकय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
वीर वीर pos=n,comp=y
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
समर समर pos=n,comp=y
कर्कशः कर्कश pos=a,g=m,c=1,n=s