Original

ततो निष्टानको घोरः पाण्डवानामजायत ।द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥ ४८ ॥

Segmented

ततो निष्टानको घोरः पाण्डवानाम् अजायत द्रोणेन वध्यमानेषु सैन्येषु भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्टानको निष्टानक pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अजायत जन् pos=v,p=3,n=s,l=lan
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वध्यमानेषु वध् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s