Original

ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ॥ ४६ ॥

Segmented

ततो द्रोण-अङ्किताः बाणाः स्वर्ण-पुङ्खाः शिला-शिताः नरान् नागान् हयान् च एव निजघ्नुः सर्वतो रणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोण द्रोण pos=n,comp=y
अङ्किताः अङ्कय् pos=va,g=m,c=1,n=p,f=part
बाणाः बाण pos=n,g=m,c=1,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part
नरान् नर pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
रणे रण pos=n,g=m,c=7,n=s