Original

ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे ।शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ॥ ४५ ॥

Segmented

ततो द्रोणो महा-इष्वासः नाम विश्राव्य संयुगे शरैः अनेक-साहस्रैः पाण्डवेयान् व्यमोहयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
विश्राव्य विश्रावय् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
व्यमोहयत् विमोहय् pos=v,p=3,n=s,l=lan