Original

यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः ।आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥ ४४ ॥

Segmented

यो यः स्म लीयते द्रोणम् तम् तम् द्रोणो अन्तक-उपमः आदत्त सर्व-भूतानि प्राप्ते काले यथा अन्तकः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
लीयते ली pos=v,p=3,n=s,l=lat
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अन्तक अन्तक pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s