Original

छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् ।जारासंधिमथो जघ्ने मिषतां सर्वधन्विनाम् ॥ ४३ ॥

Segmented

छादयित्वा रणे द्रोणो रथ-स्थम् रथिनाम् वरम् जारासंधिम् अथो जघ्ने मिषताम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
छादयित्वा छादय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
जारासंधिम् जारासंधि pos=n,g=m,c=2,n=s
अथो अथो pos=i
जघ्ने हन् pos=v,p=3,n=s,l=lit
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p