Original

स तु द्रोणं महाराज छादयन्सायकैः शितैः ।अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥ ४१ ॥

Segmented

स तु द्रोणम् महा-राज छादयन् सायकैः शितैः अदृश्यम् अकरोत् तूर्णम् जलदो भास्करम् यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
छादयन् छादय् pos=va,g=m,c=1,n=s,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
जलदो जलद pos=n,g=m,c=1,n=s
भास्करम् भास्कर pos=n,g=m,c=2,n=s
यथा यथा pos=i