Original

तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत ।जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥ ४० ॥

Segmented

तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत जरासंध-सुतः वीरः स्वयम् द्रोणम् उपाद्रवत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
प्रक्षीयमाणेषु प्रक्षि pos=va,g=m,c=7,n=p,f=part
पाण्डवेयेषु पाण्डवेय pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
जरासंध जरासंध pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan