Original

वरान्वरान्हि योधानां विचिन्वन्निव भारत ।अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥ ४ ॥

Segmented

वरान् वरान् हि योधानाम् विचिन्वन्न् इव भारत अक्रीडत रणे राजन् भारद्वाजः प्रतापवान्

Analysis

Word Lemma Parse
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
हि हि pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
विचिन्वन्न् विचि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
अक्रीडत क्रीड् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s