Original

निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् ।अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥ ३८ ॥

Segmented

निहते चेदि-राजे तु तत् खण्डम् पित्र्यम् आविशत् अमर्ष-वशम् आपन्नः पुत्रो ऽस्य परम-अस्त्र-विद्

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
चेदि चेदि pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
खण्डम् खण्ड pos=n,g=n,c=2,n=s
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s