Original

पतंगं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः ।तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ॥ ३७ ॥

Segmented

पतंगम् हि ग्रसेत् चाषः यथा राजन् बुभुक्षितः तथा द्रोणो अग्रसत् शूरः धृष्टकेतुम् महा-मृधे

Analysis

Word Lemma Parse
पतंगम् पतंग pos=n,g=m,c=2,n=s
हि हि pos=i
ग्रसेत् ग्रस् pos=v,p=3,n=s,l=vidhilin
चाषः चाष pos=n,g=m,c=1,n=s
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
बुभुक्षितः बुभुक्ष् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
शूरः शूर pos=n,g=m,c=1,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s