Original

स तस्य कवचं भित्त्वा हृदयं चामितौजसः ।अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ॥ ३६ ॥

Segmented

स तस्य कवचम् भित्त्वा हृदयम् च अमित-ओजसः अभ्यगाद् धरणीम् बाणो हंसः पद्म-सरः यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
हृदयम् हृदय pos=n,g=n,c=2,n=s
pos=i
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
धरणीम् धरणी pos=n,g=f,c=2,n=s
बाणो बाण pos=n,g=m,c=1,n=s
हंसः हंस pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
सरः सरस् pos=n,g=n,c=2,n=s
यथा यथा pos=i