Original

ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः ।प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥ ३५ ॥

Segmented

ततो ऽस्य विशिखम् तीक्ष्णम् वध-अर्थम् वध-काङ्क्षिणः प्रेषयामास समरे भारद्वाजः प्रतापवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
विशिखम् विशिख pos=n,g=m,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=m,c=2,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वध वध pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s