Original

तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे ।शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ॥ ३४ ॥

Segmented

तोमरम् तु त्रिभिः बाणैः द्रोणः छित्त्वा महा-मृधे

Analysis

Word Lemma Parse
तोमरम् तोमर pos=n,g=m,c=2,n=s
तु तु pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
छित्त्वा छिद् pos=vi
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s