Original

गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः ।तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ॥ ३३ ॥

Segmented

गदाम् विनिहताम् दृष्ट्वा धृष्टकेतुः अमर्षणः तोमरम् व्यसृजत् तूर्णम् शक्तिम् च कनक-उज्ज्वलाम्

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
विनिहताम् विनिहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
तोमरम् तोमर pos=n,g=m,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
कनक कनक pos=n,comp=y
उज्ज्वलाम् उज्ज्वल pos=a,g=f,c=2,n=s