Original

तामापतन्तीं सहसा घोररूपां भयावहाम् ।अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ।शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ॥ ३१ ॥

Segmented

ताम् आपतन्तीम् सहसा घोर-रूपाम् भय-आवहाम् अश्मसार-मयीम् गुर्वीम् तपनीय-विभूषिताम् शरैः अनेक-साहस्रैः भारद्वाजो न्यपातयत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
घोर घोर pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
अश्मसार अश्मसार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
तपनीय तपनीय pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan