Original

तव प्रियहिते युक्तो महेष्वासो महाबलः ।चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसंभवः ॥ ३ ॥

Segmented

तव प्रिय-हिते युक्तो महा-इष्वासः महा-बलः चित्र-पुङ्खैः शितैः बाणैः कलश-उत्तम-सम्भवः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कलश कलश pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s