Original

तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः ।अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥ २९ ॥

Segmented

तस्य द्रोणो हयान् हत्वा सारथिम् च महा-बलः अथ एनम् पञ्चविंशत्या सायकानाम् समार्पयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan