Original

अथान्यद्धनुरादाय शैशुपालिर्महारथः ।विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ॥ २८ ॥

Segmented

अथ अन्यत् धनुः आदाय शैशुपालिः महा-रथः विव्याध सायकैः द्रोणम् पुनः सु निशितैः दृढैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शैशुपालिः शैशुपालि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
दृढैः दृढ pos=a,g=m,c=3,n=p