Original

तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह ।चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ॥ २७ ॥

Segmented

तस्य द्रोणो धनुः-मध्ये क्षुरप्रेण शितेन ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
pos=i