Original

सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् ।पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥ २६ ॥

Segmented

सो ऽभ्यविध्यत् ततो द्रोणम् षष्ट्या स अश्व-रथ-ध्वजम् पुनः च अन्यैः शरैः तीक्ष्णैः सुप्तम् व्याघ्रम् तुदन्न् इव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
pos=i
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
तुदन्न् तुद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i