Original

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।सहसा प्रापतद्द्रोणं पतंग इव पावकम् ॥ २५ ॥

Segmented

धृष्टकेतुः च चेदीनाम् ऋषभो अति बल-उदितः सहसा प्रापतद् द्रोणम् पतंग इव पावकम्

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
अति अति pos=i
बल बल pos=n,comp=y
उदितः वद् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पतंग पतंग pos=n,g=m,c=1,n=s
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s