Original

तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् ।द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥ २४ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा सारथी रथिनाम् वरम् द्रोणाय प्रापयामास काम्बोजैः जवनैः हयैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सारथी सारथि pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
प्रापयामास प्रापय् pos=v,p=3,n=s,l=lit
काम्बोजैः काम्बोज pos=n,g=m,c=3,n=p
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p