Original

सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः ।विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥ २३ ॥

Segmented

सारथे याहि यत्र एष द्रोणः तिष्ठति दंशितः विनिघ्नन् केकयान् सर्वान् पाञ्चालानाम् च वाहिनीम्

Analysis

Word Lemma Parse
सारथे सारथि pos=n,g=m,c=8,n=s
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
केकयान् केकय pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s