Original

बृहत्क्षत्रे हते राजन्केकयानां महारथे ।शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत् ॥ २२ ॥

Segmented

बृहत्क्षत्रे हते राजन् केकयानाम् महा-रथे शैशुपालिः सु संक्रुद्धः यन्तारम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
बृहत्क्षत्रे बृहत्क्षत्र pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
केकयानाम् केकय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
शैशुपालिः शैशुपालि pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan