Original

शोणाश्वं रथमास्थाय नरवीरः समाहितः ।समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥ २ ॥

Segmented

शोण-अश्वम् रथम् आस्थाय नर-वीरः समाहितः समरे ऽभ्यद्रवत् पाण्डूञ् जवम् आस्थाय मध्यमम्

Analysis

Word Lemma Parse
शोण शोण pos=a,comp=y
अश्वम् अश्व pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
नर नर pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
पाण्डूञ् पाण्डु pos=n,g=m,c=2,n=p
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मध्यमम् मध्यम pos=a,g=m,c=2,n=s