Original

द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष ।असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ॥ १९ ॥

Segmented

द्रोणः तु बहुधा विद्धो बृहत्क्षत्रेण मारिष असृजद् विशिखान् तीक्ष्णान् केकयस्य रथम् प्रति

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
बहुधा बहुधा pos=i
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बृहत्क्षत्रेण बृहत्क्षत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
विशिखान् विशिख pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
केकयस्य केकय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i