Original

सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् ।क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ॥ १७ ॥

Segmented

सो ऽतिविद्धो महा-राज द्रोणेन अस्त्र-विदा भृशम् क्रोधेन महता आविष्टः व्यावृत्य नयने शुभे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
भृशम् भृशम् pos=i
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
व्यावृत्य व्यावृत् pos=vi
नयने नयन pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d