Original

तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् ।स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥ १५ ॥

Segmented

तम् द्रोणो द्विपदाम् श्रेष्ठो नाराचेन समर्पयत् स तस्य कवचम् भित्त्वा प्राविशद् धरणी-तलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s