Original

प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे ।विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥ १४ ॥

Segmented

प्रतिहन्य तद् अस्त्रम् तु भारद्वाजस्य संयुगे विव्याध ब्राह्मणम् षष्ट्या स्वर्ण-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
प्रतिहन्य प्रतिहन् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तु तु pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part