Original

तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः ।ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ॥ १३ ॥

Segmented

तद् अस्य राजन् कैकेयः प्रत्यवारयद् अच्युतः ब्राह्मेण एव महा-बाहुः आहवे समुदीरितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कैकेयः कैकेय pos=n,g=m,c=1,n=s
प्रत्यवारयद् प्रतिवारय् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=a,g=m,c=1,n=s
ब्राह्मेण ब्राह्म pos=a,g=m,c=3,n=s
एव एव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
समुदीरितम् समुदीरय् pos=va,g=n,c=2,n=s,f=part