Original

ततो द्रोणो महाराज केकयं वै विशेषयन् ।प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ॥ १२ ॥

Segmented

ततो द्रोणो महा-राज केकयम् वै विशेषयन् प्रादुश्चक्रे रणे दिव्यम् ब्राह्मम् अस्त्रम् महा-तपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
केकयम् केकय pos=n,g=m,c=2,n=s
वै वै pos=i
विशेषयन् विशेषय् pos=va,g=m,c=1,n=s,f=part
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s