Original

तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् ।अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ॥ १० ॥

Segmented

तान् दृष्ट्वा पततः शीघ्रम् द्रोण-चाप-च्युतान् शरान् अवारयत् शरैः एव तावद्भिः निशितैः दृढैः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पततः पत् pos=va,g=m,c=2,n=p,f=part
शीघ्रम् शीघ्रम् pos=i
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
एव एव pos=i
तावद्भिः तावत् pos=a,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
दृढैः दृढ pos=a,g=m,c=3,n=p