Original

संजय उवाच ।अपराह्णे महाराज संग्रामः समपद्यत ।पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥ १ ॥

Segmented

संजय उवाच अपराह्णे महा-राज संग्रामः समपद्यत पर्जन्य-सम-निर्घोषः पुनः द्रोणस्य सोमकैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
पर्जन्य पर्जन्य pos=n,comp=y
सम सम pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
सोमकैः सोमक pos=n,g=m,c=3,n=p