Original

श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् ।पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥ ८ ॥

Segmented

श्रुत्वा भीष्मस्य निधनम् अप्रहृष्ट-मनाः भृशम् पुत्राणाम् जयम् आकाङ्क्षन् विललाप आतुरः यथा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
अप्रहृष्ट अप्रहृष्ट pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
आतुरः आतुर pos=a,g=m,c=1,n=s
यथा यथा pos=i