Original

शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम् ।आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥ ७ ॥

Segmented

शिबिरात् संजयम् प्राप्तम् निशि नागाह्वयम् पुरम् आम्बिकेयो महा-राज धृतराष्ट्रो ऽन्वपृच्छत

Analysis

Word Lemma Parse
शिबिरात् शिबिर pos=n,g=n,c=5,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
नागाह्वयम् नागाह्वय pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
आम्बिकेयो आम्बिकेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वपृच्छत अनुप्रछ् pos=v,p=3,n=s,l=lan