Original

तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् ।आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥ ६ ॥

Segmented

तस्य चिन्तयतो दुःखम् अनिशम् पार्थिवस्य तत् आजगाम विशुद्ध-आत्मा पुनः गावल्गणि तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयतो चिन्तय् pos=va,g=m,c=6,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
अनिशम् अनिशम् pos=i
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
गावल्गणि गावल्गणि pos=n,g=m,c=1,n=s
तदा तदा pos=i