Original

वैशंपायन उवाच ।निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः ।लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥ ५ ॥

Segmented

वैशंपायन उवाच निहतम् पितरम् श्रुत्वा धृतराष्ट्रो जनाधिपः लेभे न शान्तिम् कौरव्यः चिन्ता-शोक-परायणः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s