Original

अपि तत्पूरयां चक्रे धनुर्धरवरो युधि ।यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ॥ ४८ ॥

Segmented

अपि तत् पूरयांचक्रे धनुर्धर-वरः युधि यत् तद् विनिहते भीष्मे कौरवाणाम् अपावृतम्

Analysis

Word Lemma Parse
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
पूरयांचक्रे पूरय् pos=v,p=3,n=s,l=lit
धनुर्धर धनुर्धर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
अपावृतम् अपावृ pos=va,g=n,c=1,n=s,f=part