Original

अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः ।संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ॥ ४७ ॥

Segmented

अपि तत् न मृषा अकार्षीत् युधि सत्य-पराक्रमः संभ्रान्तानाम् तदा आर्तानाम् त्रस्तानाम् त्राणम् इच्छताम्

Analysis

Word Lemma Parse
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मृषा मृषा pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
युधि युध् pos=n,g=f,c=7,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
संभ्रान्तानाम् सम्भ्रम् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
त्रस्तानाम् त्रस् pos=va,g=m,c=6,n=p,f=part
त्राणम् त्राण pos=n,g=n,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part