Original

यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा ।अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ॥ ४६ ॥

Segmented

यत् तद् वैकर्तनम् कर्णम् अगमद् वो मनः तदा अपि अपश्यत राधेयम् सूतपुत्रम् तनुत्यजम्

Analysis

Word Lemma Parse
यत् यत् pos=i
तद् तद् pos=n,g=n,c=1,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
वो त्वद् pos=n,g=,c=6,n=p
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i
अपि अपि pos=i
अपश्यत पश् pos=v,p=2,n=p,l=lan
राधेयम् राधेय pos=n,g=m,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
तनुत्यजम् तनुत्यज् pos=a,g=m,c=2,n=s